जलीय अनुकूलकाः कस्यापि जलीयप्रणाल्याः अत्यावश्यकः भागः भवन्ति । एतेषां एडाप्टर्-समूहानां उपयोगः जलीय-प्रणाल्याः द्वयोः भिन्न-घटकयोः संयोजनाय भवति, यथा नली, पाइप्, पम्प, वाल्वम् । तेषां उपयोगः भिन्न-भिन्न-सूत्र-प्रकारैः वा आकारैः सह द्वयोः घटकयोः सम्मिलितुं भवति, येन प्रणाली गुण-सञ्चालनं कर्तुं शक्नोति ।
+ २.